क्नव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्नव्यः
क्नव्यौ
क्नव्याः
सम्बोधन
क्नव्य
क्नव्यौ
क्नव्याः
द्वितीया
क्नव्यम्
क्नव्यौ
क्नव्यान्
तृतीया
क्नव्येन
क्नव्याभ्याम्
क्नव्यैः
चतुर्थी
क्नव्याय
क्नव्याभ्याम्
क्नव्येभ्यः
पञ्चमी
क्नव्यात् / क्नव्याद्
क्नव्याभ्याम्
क्नव्येभ्यः
षष्ठी
क्नव्यस्य
क्नव्ययोः
क्नव्यानाम्
सप्तमी
क्नव्ये
क्नव्ययोः
क्नव्येषु
 
एक
द्वि
बहु
प्रथमा
क्नव्यः
क्नव्यौ
क्नव्याः
सम्बोधन
क्नव्य
क्नव्यौ
क्नव्याः
द्वितीया
क्नव्यम्
क्नव्यौ
क्नव्यान्
तृतीया
क्नव्येन
क्नव्याभ्याम्
क्नव्यैः
चतुर्थी
क्नव्याय
क्नव्याभ्याम्
क्नव्येभ्यः
पञ्चमी
क्नव्यात् / क्नव्याद्
क्नव्याभ्याम्
क्नव्येभ्यः
षष्ठी
क्नव्यस्य
क्नव्ययोः
क्नव्यानाम्
सप्तमी
क्नव्ये
क्नव्ययोः
क्नव्येषु


अन्याः