क्नवनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्नवनीयः
क्नवनीयौ
क्नवनीयाः
सम्बोधन
क्नवनीय
क्नवनीयौ
क्नवनीयाः
द्वितीया
क्नवनीयम्
क्नवनीयौ
क्नवनीयान्
तृतीया
क्नवनीयेन
क्नवनीयाभ्याम्
क्नवनीयैः
चतुर्थी
क्नवनीयाय
क्नवनीयाभ्याम्
क्नवनीयेभ्यः
पञ्चमी
क्नवनीयात् / क्नवनीयाद्
क्नवनीयाभ्याम्
क्नवनीयेभ्यः
षष्ठी
क्नवनीयस्य
क्नवनीययोः
क्नवनीयानाम्
सप्तमी
क्नवनीये
क्नवनीययोः
क्नवनीयेषु
 
एक
द्वि
बहु
प्रथमा
क्नवनीयः
क्नवनीयौ
क्नवनीयाः
सम्बोधन
क्नवनीय
क्नवनीयौ
क्नवनीयाः
द्वितीया
क्नवनीयम्
क्नवनीयौ
क्नवनीयान्
तृतीया
क्नवनीयेन
क्नवनीयाभ्याम्
क्नवनीयैः
चतुर्थी
क्नवनीयाय
क्नवनीयाभ्याम्
क्नवनीयेभ्यः
पञ्चमी
क्नवनीयात् / क्नवनीयाद्
क्नवनीयाभ्याम्
क्नवनीयेभ्यः
षष्ठी
क्नवनीयस्य
क्नवनीययोः
क्नवनीयानाम्
सप्तमी
क्नवनीये
क्नवनीययोः
क्नवनीयेषु


अन्याः