क्नथित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्नथितः
क्नथितौ
क्नथिताः
सम्बोधन
क्नथित
क्नथितौ
क्नथिताः
द्वितीया
क्नथितम्
क्नथितौ
क्नथितान्
तृतीया
क्नथितेन
क्नथिताभ्याम्
क्नथितैः
चतुर्थी
क्नथिताय
क्नथिताभ्याम्
क्नथितेभ्यः
पञ्चमी
क्नथितात् / क्नथिताद्
क्नथिताभ्याम्
क्नथितेभ्यः
षष्ठी
क्नथितस्य
क्नथितयोः
क्नथितानाम्
सप्तमी
क्नथिते
क्नथितयोः
क्नथितेषु
 
एक
द्वि
बहु
प्रथमा
क्नथितः
क्नथितौ
क्नथिताः
सम्बोधन
क्नथित
क्नथितौ
क्नथिताः
द्वितीया
क्नथितम्
क्नथितौ
क्नथितान्
तृतीया
क्नथितेन
क्नथिताभ्याम्
क्नथितैः
चतुर्थी
क्नथिताय
क्नथिताभ्याम्
क्नथितेभ्यः
पञ्चमी
क्नथितात् / क्नथिताद्
क्नथिताभ्याम्
क्नथितेभ्यः
षष्ठी
क्नथितस्य
क्नथितयोः
क्नथितानाम्
सप्तमी
क्नथिते
क्नथितयोः
क्नथितेषु


अन्याः