क्नथितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्नथितव्यः
क्नथितव्यौ
क्नथितव्याः
सम्बोधन
क्नथितव्य
क्नथितव्यौ
क्नथितव्याः
द्वितीया
क्नथितव्यम्
क्नथितव्यौ
क्नथितव्यान्
तृतीया
क्नथितव्येन
क्नथितव्याभ्याम्
क्नथितव्यैः
चतुर्थी
क्नथितव्याय
क्नथितव्याभ्याम्
क्नथितव्येभ्यः
पञ्चमी
क्नथितव्यात् / क्नथितव्याद्
क्नथितव्याभ्याम्
क्नथितव्येभ्यः
षष्ठी
क्नथितव्यस्य
क्नथितव्ययोः
क्नथितव्यानाम्
सप्तमी
क्नथितव्ये
क्नथितव्ययोः
क्नथितव्येषु
 
एक
द्वि
बहु
प्रथमा
क्नथितव्यः
क्नथितव्यौ
क्नथितव्याः
सम्बोधन
क्नथितव्य
क्नथितव्यौ
क्नथितव्याः
द्वितीया
क्नथितव्यम्
क्नथितव्यौ
क्नथितव्यान्
तृतीया
क्नथितव्येन
क्नथितव्याभ्याम्
क्नथितव्यैः
चतुर्थी
क्नथितव्याय
क्नथितव्याभ्याम्
क्नथितव्येभ्यः
पञ्चमी
क्नथितव्यात् / क्नथितव्याद्
क्नथितव्याभ्याम्
क्नथितव्येभ्यः
षष्ठी
क्नथितव्यस्य
क्नथितव्ययोः
क्नथितव्यानाम्
सप्तमी
क्नथितव्ये
क्नथितव्ययोः
क्नथितव्येषु


अन्याः