क्नथनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्नथनीयः
क्नथनीयौ
क्नथनीयाः
सम्बोधन
क्नथनीय
क्नथनीयौ
क्नथनीयाः
द्वितीया
क्नथनीयम्
क्नथनीयौ
क्नथनीयान्
तृतीया
क्नथनीयेन
क्नथनीयाभ्याम्
क्नथनीयैः
चतुर्थी
क्नथनीयाय
क्नथनीयाभ्याम्
क्नथनीयेभ्यः
पञ्चमी
क्नथनीयात् / क्नथनीयाद्
क्नथनीयाभ्याम्
क्नथनीयेभ्यः
षष्ठी
क्नथनीयस्य
क्नथनीययोः
क्नथनीयानाम्
सप्तमी
क्नथनीये
क्नथनीययोः
क्नथनीयेषु
 
एक
द्वि
बहु
प्रथमा
क्नथनीयः
क्नथनीयौ
क्नथनीयाः
सम्बोधन
क्नथनीय
क्नथनीयौ
क्नथनीयाः
द्वितीया
क्नथनीयम्
क्नथनीयौ
क्नथनीयान्
तृतीया
क्नथनीयेन
क्नथनीयाभ्याम्
क्नथनीयैः
चतुर्थी
क्नथनीयाय
क्नथनीयाभ्याम्
क्नथनीयेभ्यः
पञ्चमी
क्नथनीयात् / क्नथनीयाद्
क्नथनीयाभ्याम्
क्नथनीयेभ्यः
षष्ठी
क्नथनीयस्य
क्नथनीययोः
क्नथनीयानाम्
सप्तमी
क्नथनीये
क्नथनीययोः
क्नथनीयेषु


अन्याः