कौहित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कौहितः
कौहितौ
कौहिताः
सम्बोधन
कौहित
कौहितौ
कौहिताः
द्वितीया
कौहितम्
कौहितौ
कौहितान्
तृतीया
कौहितेन
कौहिताभ्याम्
कौहितैः
चतुर्थी
कौहिताय
कौहिताभ्याम्
कौहितेभ्यः
पञ्चमी
कौहितात् / कौहिताद्
कौहिताभ्याम्
कौहितेभ्यः
षष्ठी
कौहितस्य
कौहितयोः
कौहितानाम्
सप्तमी
कौहिते
कौहितयोः
कौहितेषु
 
एक
द्वि
बहु
प्रथमा
कौहितः
कौहितौ
कौहिताः
सम्बोधन
कौहित
कौहितौ
कौहिताः
द्वितीया
कौहितम्
कौहितौ
कौहितान्
तृतीया
कौहितेन
कौहिताभ्याम्
कौहितैः
चतुर्थी
कौहिताय
कौहिताभ्याम्
कौहितेभ्यः
पञ्चमी
कौहितात् / कौहिताद्
कौहिताभ्याम्
कौहितेभ्यः
षष्ठी
कौहितस्य
कौहितयोः
कौहितानाम्
सप्तमी
कौहिते
कौहितयोः
कौहितेषु