कौहड शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कौहडः
कौहडौ
कौहडाः
सम्बोधन
कौहड
कौहडौ
कौहडाः
द्वितीया
कौहडम्
कौहडौ
कौहडान्
तृतीया
कौहडेन
कौहडाभ्याम्
कौहडैः
चतुर्थी
कौहडाय
कौहडाभ्याम्
कौहडेभ्यः
पञ्चमी
कौहडात् / कौहडाद्
कौहडाभ्याम्
कौहडेभ्यः
षष्ठी
कौहडस्य
कौहडयोः
कौहडानाम्
सप्तमी
कौहडे
कौहडयोः
कौहडेषु
 
एक
द्वि
बहु
प्रथमा
कौहडः
कौहडौ
कौहडाः
सम्बोधन
कौहड
कौहडौ
कौहडाः
द्वितीया
कौहडम्
कौहडौ
कौहडान्
तृतीया
कौहडेन
कौहडाभ्याम्
कौहडैः
चतुर्थी
कौहडाय
कौहडाभ्याम्
कौहडेभ्यः
पञ्चमी
कौहडात् / कौहडाद्
कौहडाभ्याम्
कौहडेभ्यः
षष्ठी
कौहडस्य
कौहडयोः
कौहडानाम्
सप्तमी
कौहडे
कौहडयोः
कौहडेषु