कौष्टवित्क शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कौष्टवित्कः
कौष्टवित्कौ
कौष्टवित्काः
सम्बोधन
कौष्टवित्क
कौष्टवित्कौ
कौष्टवित्काः
द्वितीया
कौष्टवित्कम्
कौष्टवित्कौ
कौष्टवित्कान्
तृतीया
कौष्टवित्केन
कौष्टवित्काभ्याम्
कौष्टवित्कैः
चतुर्थी
कौष्टवित्काय
कौष्टवित्काभ्याम्
कौष्टवित्केभ्यः
पञ्चमी
कौष्टवित्कात् / कौष्टवित्काद्
कौष्टवित्काभ्याम्
कौष्टवित्केभ्यः
षष्ठी
कौष्टवित्कस्य
कौष्टवित्कयोः
कौष्टवित्कानाम्
सप्तमी
कौष्टवित्के
कौष्टवित्कयोः
कौष्टवित्केषु
 
एक
द्वि
बहु
प्रथमा
कौष्टवित्कः
कौष्टवित्कौ
कौष्टवित्काः
सम्बोधन
कौष्टवित्क
कौष्टवित्कौ
कौष्टवित्काः
द्वितीया
कौष्टवित्कम्
कौष्टवित्कौ
कौष्टवित्कान्
तृतीया
कौष्टवित्केन
कौष्टवित्काभ्याम्
कौष्टवित्कैः
चतुर्थी
कौष्टवित्काय
कौष्टवित्काभ्याम्
कौष्टवित्केभ्यः
पञ्चमी
कौष्टवित्कात् / कौष्टवित्काद्
कौष्टवित्काभ्याम्
कौष्टवित्केभ्यः
षष्ठी
कौष्टवित्कस्य
कौष्टवित्कयोः
कौष्टवित्कानाम्
सप्तमी
कौष्टवित्के
कौष्टवित्कयोः
कौष्टवित्केषु


अन्याः