कौषीतकेय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कौषीतकेयः
कौषीतकेयौ
कौषीतकेयाः
सम्बोधन
कौषीतकेय
कौषीतकेयौ
कौषीतकेयाः
द्वितीया
कौषीतकेयम्
कौषीतकेयौ
कौषीतकेयान्
तृतीया
कौषीतकेयेन
कौषीतकेयाभ्याम्
कौषीतकेयैः
चतुर्थी
कौषीतकेयाय
कौषीतकेयाभ्याम्
कौषीतकेयेभ्यः
पञ्चमी
कौषीतकेयात् / कौषीतकेयाद्
कौषीतकेयाभ्याम्
कौषीतकेयेभ्यः
षष्ठी
कौषीतकेयस्य
कौषीतकेययोः
कौषीतकेयानाम्
सप्तमी
कौषीतकेये
कौषीतकेययोः
कौषीतकेयेषु
 
एक
द्वि
बहु
प्रथमा
कौषीतकेयः
कौषीतकेयौ
कौषीतकेयाः
सम्बोधन
कौषीतकेय
कौषीतकेयौ
कौषीतकेयाः
द्वितीया
कौषीतकेयम्
कौषीतकेयौ
कौषीतकेयान्
तृतीया
कौषीतकेयेन
कौषीतकेयाभ्याम्
कौषीतकेयैः
चतुर्थी
कौषीतकेयाय
कौषीतकेयाभ्याम्
कौषीतकेयेभ्यः
पञ्चमी
कौषीतकेयात् / कौषीतकेयाद्
कौषीतकेयाभ्याम्
कौषीतकेयेभ्यः
षष्ठी
कौषीतकेयस्य
कौषीतकेययोः
कौषीतकेयानाम्
सप्तमी
कौषीतकेये
कौषीतकेययोः
कौषीतकेयेषु