कौशीरकेय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कौशीरकेयः
कौशीरकेयौ
कौशीरकेयाः
सम्बोधन
कौशीरकेय
कौशीरकेयौ
कौशीरकेयाः
द्वितीया
कौशीरकेयम्
कौशीरकेयौ
कौशीरकेयान्
तृतीया
कौशीरकेयेण
कौशीरकेयाभ्याम्
कौशीरकेयैः
चतुर्थी
कौशीरकेयाय
कौशीरकेयाभ्याम्
कौशीरकेयेभ्यः
पञ्चमी
कौशीरकेयात् / कौशीरकेयाद्
कौशीरकेयाभ्याम्
कौशीरकेयेभ्यः
षष्ठी
कौशीरकेयस्य
कौशीरकेययोः
कौशीरकेयाणाम्
सप्तमी
कौशीरकेये
कौशीरकेययोः
कौशीरकेयेषु
 
एक
द्वि
बहु
प्रथमा
कौशीरकेयः
कौशीरकेयौ
कौशीरकेयाः
सम्बोधन
कौशीरकेय
कौशीरकेयौ
कौशीरकेयाः
द्वितीया
कौशीरकेयम्
कौशीरकेयौ
कौशीरकेयान्
तृतीया
कौशीरकेयेण
कौशीरकेयाभ्याम्
कौशीरकेयैः
चतुर्थी
कौशीरकेयाय
कौशीरकेयाभ्याम्
कौशीरकेयेभ्यः
पञ्चमी
कौशीरकेयात् / कौशीरकेयाद्
कौशीरकेयाभ्याम्
कौशीरकेयेभ्यः
षष्ठी
कौशीरकेयस्य
कौशीरकेययोः
कौशीरकेयाणाम्
सप्तमी
कौशीरकेये
कौशीरकेययोः
कौशीरकेयेषु


अन्याः