कौलिशिक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कौलिशिकः
कौलिशिकौ
कौलिशिकाः
सम्बोधन
कौलिशिक
कौलिशिकौ
कौलिशिकाः
द्वितीया
कौलिशिकम्
कौलिशिकौ
कौलिशिकान्
तृतीया
कौलिशिकेन
कौलिशिकाभ्याम्
कौलिशिकैः
चतुर्थी
कौलिशिकाय
कौलिशिकाभ्याम्
कौलिशिकेभ्यः
पञ्चमी
कौलिशिकात् / कौलिशिकाद्
कौलिशिकाभ्याम्
कौलिशिकेभ्यः
षष्ठी
कौलिशिकस्य
कौलिशिकयोः
कौलिशिकानाम्
सप्तमी
कौलिशिके
कौलिशिकयोः
कौलिशिकेषु
 
एक
द्वि
बहु
प्रथमा
कौलिशिकः
कौलिशिकौ
कौलिशिकाः
सम्बोधन
कौलिशिक
कौलिशिकौ
कौलिशिकाः
द्वितीया
कौलिशिकम्
कौलिशिकौ
कौलिशिकान्
तृतीया
कौलिशिकेन
कौलिशिकाभ्याम्
कौलिशिकैः
चतुर्थी
कौलिशिकाय
कौलिशिकाभ्याम्
कौलिशिकेभ्यः
पञ्चमी
कौलिशिकात् / कौलिशिकाद्
कौलिशिकाभ्याम्
कौलिशिकेभ्यः
षष्ठी
कौलिशिकस्य
कौलिशिकयोः
कौलिशिकानाम्
सप्तमी
कौलिशिके
कौलिशिकयोः
कौलिशिकेषु


अन्याः