कौलटेय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कौलटेयः
कौलटेयौ
कौलटेयाः
सम्बोधन
कौलटेय
कौलटेयौ
कौलटेयाः
द्वितीया
कौलटेयम्
कौलटेयौ
कौलटेयान्
तृतीया
कौलटेयेन
कौलटेयाभ्याम्
कौलटेयैः
चतुर्थी
कौलटेयाय
कौलटेयाभ्याम्
कौलटेयेभ्यः
पञ्चमी
कौलटेयात् / कौलटेयाद्
कौलटेयाभ्याम्
कौलटेयेभ्यः
षष्ठी
कौलटेयस्य
कौलटेययोः
कौलटेयानाम्
सप्तमी
कौलटेये
कौलटेययोः
कौलटेयेषु
 
एक
द्वि
बहु
प्रथमा
कौलटेयः
कौलटेयौ
कौलटेयाः
सम्बोधन
कौलटेय
कौलटेयौ
कौलटेयाः
द्वितीया
कौलटेयम्
कौलटेयौ
कौलटेयान्
तृतीया
कौलटेयेन
कौलटेयाभ्याम्
कौलटेयैः
चतुर्थी
कौलटेयाय
कौलटेयाभ्याम्
कौलटेयेभ्यः
पञ्चमी
कौलटेयात् / कौलटेयाद्
कौलटेयाभ्याम्
कौलटेयेभ्यः
षष्ठी
कौलटेयस्य
कौलटेययोः
कौलटेयानाम्
सप्तमी
कौलटेये
कौलटेययोः
कौलटेयेषु