कौलटिनेय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कौलटिनेयः
कौलटिनेयौ
कौलटिनेयाः
सम्बोधन
कौलटिनेय
कौलटिनेयौ
कौलटिनेयाः
द्वितीया
कौलटिनेयम्
कौलटिनेयौ
कौलटिनेयान्
तृतीया
कौलटिनेयेन
कौलटिनेयाभ्याम्
कौलटिनेयैः
चतुर्थी
कौलटिनेयाय
कौलटिनेयाभ्याम्
कौलटिनेयेभ्यः
पञ्चमी
कौलटिनेयात् / कौलटिनेयाद्
कौलटिनेयाभ्याम्
कौलटिनेयेभ्यः
षष्ठी
कौलटिनेयस्य
कौलटिनेययोः
कौलटिनेयानाम्
सप्तमी
कौलटिनेये
कौलटिनेययोः
कौलटिनेयेषु
 
एक
द्वि
बहु
प्रथमा
कौलटिनेयः
कौलटिनेयौ
कौलटिनेयाः
सम्बोधन
कौलटिनेय
कौलटिनेयौ
कौलटिनेयाः
द्वितीया
कौलटिनेयम्
कौलटिनेयौ
कौलटिनेयान्
तृतीया
कौलटिनेयेन
कौलटिनेयाभ्याम्
कौलटिनेयैः
चतुर्थी
कौलटिनेयाय
कौलटिनेयाभ्याम्
कौलटिनेयेभ्यः
पञ्चमी
कौलटिनेयात् / कौलटिनेयाद्
कौलटिनेयाभ्याम्
कौलटिनेयेभ्यः
षष्ठी
कौलटिनेयस्य
कौलटिनेययोः
कौलटिनेयानाम्
सप्तमी
कौलटिनेये
कौलटिनेययोः
कौलटिनेयेषु