कौरव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कौरव्यः
कौरव्यौ
कौरव्याः
सम्बोधन
कौरव्य
कौरव्यौ
कौरव्याः
द्वितीया
कौरव्यम्
कौरव्यौ
कौरव्यान्
तृतीया
कौरव्येण
कौरव्याभ्याम्
कौरव्यैः
चतुर्थी
कौरव्याय
कौरव्याभ्याम्
कौरव्येभ्यः
पञ्चमी
कौरव्यात् / कौरव्याद्
कौरव्याभ्याम्
कौरव्येभ्यः
षष्ठी
कौरव्यस्य
कौरव्ययोः
कौरव्याणाम्
सप्तमी
कौरव्ये
कौरव्ययोः
कौरव्येषु
 
एक
द्वि
बहु
प्रथमा
कौरव्यः
कौरव्यौ
कौरव्याः
सम्बोधन
कौरव्य
कौरव्यौ
कौरव्याः
द्वितीया
कौरव्यम्
कौरव्यौ
कौरव्यान्
तृतीया
कौरव्येण
कौरव्याभ्याम्
कौरव्यैः
चतुर्थी
कौरव्याय
कौरव्याभ्याम्
कौरव्येभ्यः
पञ्चमी
कौरव्यात् / कौरव्याद्
कौरव्याभ्याम्
कौरव्येभ्यः
षष्ठी
कौरव्यस्य
कौरव्ययोः
कौरव्याणाम्
सप्तमी
कौरव्ये
कौरव्ययोः
कौरव्येषु