कौम्भ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कौम्भः
कौम्भौ
कौम्भाः
सम्बोधन
कौम्भ
कौम्भौ
कौम्भाः
द्वितीया
कौम्भम्
कौम्भौ
कौम्भान्
तृतीया
कौम्भेन
कौम्भाभ्याम्
कौम्भैः
चतुर्थी
कौम्भाय
कौम्भाभ्याम्
कौम्भेभ्यः
पञ्चमी
कौम्भात् / कौम्भाद्
कौम्भाभ्याम्
कौम्भेभ्यः
षष्ठी
कौम्भस्य
कौम्भयोः
कौम्भानाम्
सप्तमी
कौम्भे
कौम्भयोः
कौम्भेषु
 
एक
द्वि
बहु
प्रथमा
कौम्भः
कौम्भौ
कौम्भाः
सम्बोधन
कौम्भ
कौम्भौ
कौम्भाः
द्वितीया
कौम्भम्
कौम्भौ
कौम्भान्
तृतीया
कौम्भेन
कौम्भाभ्याम्
कौम्भैः
चतुर्थी
कौम्भाय
कौम्भाभ्याम्
कौम्भेभ्यः
पञ्चमी
कौम्भात् / कौम्भाद्
कौम्भाभ्याम्
कौम्भेभ्यः
षष्ठी
कौम्भस्य
कौम्भयोः
कौम्भानाम्
सप्तमी
कौम्भे
कौम्भयोः
कौम्भेषु


अन्याः