कौण्डलिक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कौण्डलिकः
कौण्डलिकौ
कौण्डलिकाः
सम्बोधन
कौण्डलिक
कौण्डलिकौ
कौण्डलिकाः
द्वितीया
कौण्डलिकम्
कौण्डलिकौ
कौण्डलिकान्
तृतीया
कौण्डलिकेन
कौण्डलिकाभ्याम्
कौण्डलिकैः
चतुर्थी
कौण्डलिकाय
कौण्डलिकाभ्याम्
कौण्डलिकेभ्यः
पञ्चमी
कौण्डलिकात् / कौण्डलिकाद्
कौण्डलिकाभ्याम्
कौण्डलिकेभ्यः
षष्ठी
कौण्डलिकस्य
कौण्डलिकयोः
कौण्डलिकानाम्
सप्तमी
कौण्डलिके
कौण्डलिकयोः
कौण्डलिकेषु
 
एक
द्वि
बहु
प्रथमा
कौण्डलिकः
कौण्डलिकौ
कौण्डलिकाः
सम्बोधन
कौण्डलिक
कौण्डलिकौ
कौण्डलिकाः
द्वितीया
कौण्डलिकम्
कौण्डलिकौ
कौण्डलिकान्
तृतीया
कौण्डलिकेन
कौण्डलिकाभ्याम्
कौण्डलिकैः
चतुर्थी
कौण्डलिकाय
कौण्डलिकाभ्याम्
कौण्डलिकेभ्यः
पञ्चमी
कौण्डलिकात् / कौण्डलिकाद्
कौण्डलिकाभ्याम्
कौण्डलिकेभ्यः
षष्ठी
कौण्डलिकस्य
कौण्डलिकयोः
कौण्डलिकानाम्
सप्तमी
कौण्डलिके
कौण्डलिकयोः
कौण्डलिकेषु


अन्याः