कौचवार शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कौचवारः
कौचवारौ
कौचवाराः
सम्बोधन
कौचवार
कौचवारौ
कौचवाराः
द्वितीया
कौचवारम्
कौचवारौ
कौचवारान्
तृतीया
कौचवारेण
कौचवाराभ्याम्
कौचवारैः
चतुर्थी
कौचवाराय
कौचवाराभ्याम्
कौचवारेभ्यः
पञ्चमी
कौचवारात् / कौचवाराद्
कौचवाराभ्याम्
कौचवारेभ्यः
षष्ठी
कौचवारस्य
कौचवारयोः
कौचवाराणाम्
सप्तमी
कौचवारे
कौचवारयोः
कौचवारेषु
 
एक
द्वि
बहु
प्रथमा
कौचवारः
कौचवारौ
कौचवाराः
सम्बोधन
कौचवार
कौचवारौ
कौचवाराः
द्वितीया
कौचवारम्
कौचवारौ
कौचवारान्
तृतीया
कौचवारेण
कौचवाराभ्याम्
कौचवारैः
चतुर्थी
कौचवाराय
कौचवाराभ्याम्
कौचवारेभ्यः
पञ्चमी
कौचवारात् / कौचवाराद्
कौचवाराभ्याम्
कौचवारेभ्यः
षष्ठी
कौचवारस्य
कौचवारयोः
कौचवाराणाम्
सप्तमी
कौचवारे
कौचवारयोः
कौचवारेषु