कौक्षेयक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कौक्षेयकः
कौक्षेयकौ
कौक्षेयकाः
सम्बोधन
कौक्षेयक
कौक्षेयकौ
कौक्षेयकाः
द्वितीया
कौक्षेयकम्
कौक्षेयकौ
कौक्षेयकान्
तृतीया
कौक्षेयकेण
कौक्षेयकाभ्याम्
कौक्षेयकैः
चतुर्थी
कौक्षेयकाय
कौक्षेयकाभ्याम्
कौक्षेयकेभ्यः
पञ्चमी
कौक्षेयकात् / कौक्षेयकाद्
कौक्षेयकाभ्याम्
कौक्षेयकेभ्यः
षष्ठी
कौक्षेयकस्य
कौक्षेयकयोः
कौक्षेयकाणाम्
सप्तमी
कौक्षेयके
कौक्षेयकयोः
कौक्षेयकेषु
 
एक
द्वि
बहु
प्रथमा
कौक्षेयकः
कौक्षेयकौ
कौक्षेयकाः
सम्बोधन
कौक्षेयक
कौक्षेयकौ
कौक्षेयकाः
द्वितीया
कौक्षेयकम्
कौक्षेयकौ
कौक्षेयकान्
तृतीया
कौक्षेयकेण
कौक्षेयकाभ्याम्
कौक्षेयकैः
चतुर्थी
कौक्षेयकाय
कौक्षेयकाभ्याम्
कौक्षेयकेभ्यः
पञ्चमी
कौक्षेयकात् / कौक्षेयकाद्
कौक्षेयकाभ्याम्
कौक्षेयकेभ्यः
षष्ठी
कौक्षेयकस्य
कौक्षेयकयोः
कौक्षेयकाणाम्
सप्तमी
कौक्षेयके
कौक्षेयकयोः
कौक्षेयकेषु