कोषितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कोषितव्यः
कोषितव्यौ
कोषितव्याः
सम्बोधन
कोषितव्य
कोषितव्यौ
कोषितव्याः
द्वितीया
कोषितव्यम्
कोषितव्यौ
कोषितव्यान्
तृतीया
कोषितव्येन
कोषितव्याभ्याम्
कोषितव्यैः
चतुर्थी
कोषितव्याय
कोषितव्याभ्याम्
कोषितव्येभ्यः
पञ्चमी
कोषितव्यात् / कोषितव्याद्
कोषितव्याभ्याम्
कोषितव्येभ्यः
षष्ठी
कोषितव्यस्य
कोषितव्ययोः
कोषितव्यानाम्
सप्तमी
कोषितव्ये
कोषितव्ययोः
कोषितव्येषु
 
एक
द्वि
बहु
प्रथमा
कोषितव्यः
कोषितव्यौ
कोषितव्याः
सम्बोधन
कोषितव्य
कोषितव्यौ
कोषितव्याः
द्वितीया
कोषितव्यम्
कोषितव्यौ
कोषितव्यान्
तृतीया
कोषितव्येन
कोषितव्याभ्याम्
कोषितव्यैः
चतुर्थी
कोषितव्याय
कोषितव्याभ्याम्
कोषितव्येभ्यः
पञ्चमी
कोषितव्यात् / कोषितव्याद्
कोषितव्याभ्याम्
कोषितव्येभ्यः
षष्ठी
कोषितव्यस्य
कोषितव्ययोः
कोषितव्यानाम्
सप्तमी
कोषितव्ये
कोषितव्ययोः
कोषितव्येषु


अन्याः