कोविद शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कोविदः
कोविदौ
कोविदाः
सम्बोधन
कोविद
कोविदौ
कोविदाः
द्वितीया
कोविदम्
कोविदौ
कोविदान्
तृतीया
कोविदेन
कोविदाभ्याम्
कोविदैः
चतुर्थी
कोविदाय
कोविदाभ्याम्
कोविदेभ्यः
पञ्चमी
कोविदात् / कोविदाद्
कोविदाभ्याम्
कोविदेभ्यः
षष्ठी
कोविदस्य
कोविदयोः
कोविदानाम्
सप्तमी
कोविदे
कोविदयोः
कोविदेषु
 
एक
द्वि
बहु
प्रथमा
कोविदः
कोविदौ
कोविदाः
सम्बोधन
कोविद
कोविदौ
कोविदाः
द्वितीया
कोविदम्
कोविदौ
कोविदान्
तृतीया
कोविदेन
कोविदाभ्याम्
कोविदैः
चतुर्थी
कोविदाय
कोविदाभ्याम्
कोविदेभ्यः
पञ्चमी
कोविदात् / कोविदाद्
कोविदाभ्याम्
कोविदेभ्यः
षष्ठी
कोविदस्य
कोविदयोः
कोविदानाम्
सप्तमी
कोविदे
कोविदयोः
कोविदेषु


अन्याः