कोल्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कोल्यः
कोल्यौ
कोल्याः
सम्बोधन
कोल्य
कोल्यौ
कोल्याः
द्वितीया
कोल्यम्
कोल्यौ
कोल्यान्
तृतीया
कोल्येन
कोल्याभ्याम्
कोल्यैः
चतुर्थी
कोल्याय
कोल्याभ्याम्
कोल्येभ्यः
पञ्चमी
कोल्यात् / कोल्याद्
कोल्याभ्याम्
कोल्येभ्यः
षष्ठी
कोल्यस्य
कोल्ययोः
कोल्यानाम्
सप्तमी
कोल्ये
कोल्ययोः
कोल्येषु
 
एक
द्वि
बहु
प्रथमा
कोल्यः
कोल्यौ
कोल्याः
सम्बोधन
कोल्य
कोल्यौ
कोल्याः
द्वितीया
कोल्यम्
कोल्यौ
कोल्यान्
तृतीया
कोल्येन
कोल्याभ्याम्
कोल्यैः
चतुर्थी
कोल्याय
कोल्याभ्याम्
कोल्येभ्यः
पञ्चमी
कोल्यात् / कोल्याद्
कोल्याभ्याम्
कोल्येभ्यः
षष्ठी
कोल्यस्य
कोल्ययोः
कोल्यानाम्
सप्तमी
कोल्ये
कोल्ययोः
कोल्येषु


अन्याः