कोलित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कोलितः
कोलितौ
कोलिताः
सम्बोधन
कोलित
कोलितौ
कोलिताः
द्वितीया
कोलितम्
कोलितौ
कोलितान्
तृतीया
कोलितेन
कोलिताभ्याम्
कोलितैः
चतुर्थी
कोलिताय
कोलिताभ्याम्
कोलितेभ्यः
पञ्चमी
कोलितात् / कोलिताद्
कोलिताभ्याम्
कोलितेभ्यः
षष्ठी
कोलितस्य
कोलितयोः
कोलितानाम्
सप्तमी
कोलिते
कोलितयोः
कोलितेषु
 
एक
द्वि
बहु
प्रथमा
कोलितः
कोलितौ
कोलिताः
सम्बोधन
कोलित
कोलितौ
कोलिताः
द्वितीया
कोलितम्
कोलितौ
कोलितान्
तृतीया
कोलितेन
कोलिताभ्याम्
कोलितैः
चतुर्थी
कोलिताय
कोलिताभ्याम्
कोलितेभ्यः
पञ्चमी
कोलितात् / कोलिताद्
कोलिताभ्याम्
कोलितेभ्यः
षष्ठी
कोलितस्य
कोलितयोः
कोलितानाम्
सप्तमी
कोलिते
कोलितयोः
कोलितेषु


अन्याः