कोलनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कोलनीयः
कोलनीयौ
कोलनीयाः
सम्बोधन
कोलनीय
कोलनीयौ
कोलनीयाः
द्वितीया
कोलनीयम्
कोलनीयौ
कोलनीयान्
तृतीया
कोलनीयेन
कोलनीयाभ्याम्
कोलनीयैः
चतुर्थी
कोलनीयाय
कोलनीयाभ्याम्
कोलनीयेभ्यः
पञ्चमी
कोलनीयात् / कोलनीयाद्
कोलनीयाभ्याम्
कोलनीयेभ्यः
षष्ठी
कोलनीयस्य
कोलनीययोः
कोलनीयानाम्
सप्तमी
कोलनीये
कोलनीययोः
कोलनीयेषु
 
एक
द्वि
बहु
प्रथमा
कोलनीयः
कोलनीयौ
कोलनीयाः
सम्बोधन
कोलनीय
कोलनीयौ
कोलनीयाः
द्वितीया
कोलनीयम्
कोलनीयौ
कोलनीयान्
तृतीया
कोलनीयेन
कोलनीयाभ्याम्
कोलनीयैः
चतुर्थी
कोलनीयाय
कोलनीयाभ्याम्
कोलनीयेभ्यः
पञ्चमी
कोलनीयात् / कोलनीयाद्
कोलनीयाभ्याम्
कोलनीयेभ्यः
षष्ठी
कोलनीयस्य
कोलनीययोः
कोलनीयानाम्
सप्तमी
कोलनीये
कोलनीययोः
कोलनीयेषु


अन्याः