कोर्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कोर्यः
कोर्यौ
कोर्याः
सम्बोधन
कोर्य
कोर्यौ
कोर्याः
द्वितीया
कोर्यम्
कोर्यौ
कोर्यान्
तृतीया
कोर्येण
कोर्याभ्याम्
कोर्यैः
चतुर्थी
कोर्याय
कोर्याभ्याम्
कोर्येभ्यः
पञ्चमी
कोर्यात् / कोर्याद्
कोर्याभ्याम्
कोर्येभ्यः
षष्ठी
कोर्यस्य
कोर्ययोः
कोर्याणाम्
सप्तमी
कोर्ये
कोर्ययोः
कोर्येषु
 
एक
द्वि
बहु
प्रथमा
कोर्यः
कोर्यौ
कोर्याः
सम्बोधन
कोर्य
कोर्यौ
कोर्याः
द्वितीया
कोर्यम्
कोर्यौ
कोर्यान्
तृतीया
कोर्येण
कोर्याभ्याम्
कोर्यैः
चतुर्थी
कोर्याय
कोर्याभ्याम्
कोर्येभ्यः
पञ्चमी
कोर्यात् / कोर्याद्
कोर्याभ्याम्
कोर्येभ्यः
षष्ठी
कोर्यस्य
कोर्ययोः
कोर्याणाम्
सप्तमी
कोर्ये
कोर्ययोः
कोर्येषु


अन्याः