कोपितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कोपितव्यः
कोपितव्यौ
कोपितव्याः
सम्बोधन
कोपितव्य
कोपितव्यौ
कोपितव्याः
द्वितीया
कोपितव्यम्
कोपितव्यौ
कोपितव्यान्
तृतीया
कोपितव्येन
कोपितव्याभ्याम्
कोपितव्यैः
चतुर्थी
कोपितव्याय
कोपितव्याभ्याम्
कोपितव्येभ्यः
पञ्चमी
कोपितव्यात् / कोपितव्याद्
कोपितव्याभ्याम्
कोपितव्येभ्यः
षष्ठी
कोपितव्यस्य
कोपितव्ययोः
कोपितव्यानाम्
सप्तमी
कोपितव्ये
कोपितव्ययोः
कोपितव्येषु
 
एक
द्वि
बहु
प्रथमा
कोपितव्यः
कोपितव्यौ
कोपितव्याः
सम्बोधन
कोपितव्य
कोपितव्यौ
कोपितव्याः
द्वितीया
कोपितव्यम्
कोपितव्यौ
कोपितव्यान्
तृतीया
कोपितव्येन
कोपितव्याभ्याम्
कोपितव्यैः
चतुर्थी
कोपितव्याय
कोपितव्याभ्याम्
कोपितव्येभ्यः
पञ्चमी
कोपितव्यात् / कोपितव्याद्
कोपितव्याभ्याम्
कोपितव्येभ्यः
षष्ठी
कोपितव्यस्य
कोपितव्ययोः
कोपितव्यानाम्
सप्तमी
कोपितव्ये
कोपितव्ययोः
कोपितव्येषु


अन्याः