कोपमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कोपमानः
कोपमानौ
कोपमानाः
सम्बोधन
कोपमान
कोपमानौ
कोपमानाः
द्वितीया
कोपमानम्
कोपमानौ
कोपमानान्
तृतीया
कोपमानेन
कोपमानाभ्याम्
कोपमानैः
चतुर्थी
कोपमानाय
कोपमानाभ्याम्
कोपमानेभ्यः
पञ्चमी
कोपमानात् / कोपमानाद्
कोपमानाभ्याम्
कोपमानेभ्यः
षष्ठी
कोपमानस्य
कोपमानयोः
कोपमानानाम्
सप्तमी
कोपमाने
कोपमानयोः
कोपमानेषु
 
एक
द्वि
बहु
प्रथमा
कोपमानः
कोपमानौ
कोपमानाः
सम्बोधन
कोपमान
कोपमानौ
कोपमानाः
द्वितीया
कोपमानम्
कोपमानौ
कोपमानान्
तृतीया
कोपमानेन
कोपमानाभ्याम्
कोपमानैः
चतुर्थी
कोपमानाय
कोपमानाभ्याम्
कोपमानेभ्यः
पञ्चमी
कोपमानात् / कोपमानाद्
कोपमानाभ्याम्
कोपमानेभ्यः
षष्ठी
कोपमानस्य
कोपमानयोः
कोपमानानाम्
सप्तमी
कोपमाने
कोपमानयोः
कोपमानेषु


अन्याः