कोपनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कोपनीयः
कोपनीयौ
कोपनीयाः
सम्बोधन
कोपनीय
कोपनीयौ
कोपनीयाः
द्वितीया
कोपनीयम्
कोपनीयौ
कोपनीयान्
तृतीया
कोपनीयेन
कोपनीयाभ्याम्
कोपनीयैः
चतुर्थी
कोपनीयाय
कोपनीयाभ्याम्
कोपनीयेभ्यः
पञ्चमी
कोपनीयात् / कोपनीयाद्
कोपनीयाभ्याम्
कोपनीयेभ्यः
षष्ठी
कोपनीयस्य
कोपनीययोः
कोपनीयानाम्
सप्तमी
कोपनीये
कोपनीययोः
कोपनीयेषु
 
एक
द्वि
बहु
प्रथमा
कोपनीयः
कोपनीयौ
कोपनीयाः
सम्बोधन
कोपनीय
कोपनीयौ
कोपनीयाः
द्वितीया
कोपनीयम्
कोपनीयौ
कोपनीयान्
तृतीया
कोपनीयेन
कोपनीयाभ्याम्
कोपनीयैः
चतुर्थी
कोपनीयाय
कोपनीयाभ्याम्
कोपनीयेभ्यः
पञ्चमी
कोपनीयात् / कोपनीयाद्
कोपनीयाभ्याम्
कोपनीयेभ्यः
षष्ठी
कोपनीयस्य
कोपनीययोः
कोपनीयानाम्
सप्तमी
कोपनीये
कोपनीययोः
कोपनीयेषु


अन्याः