कोदयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कोदयितव्यः
कोदयितव्यौ
कोदयितव्याः
सम्बोधन
कोदयितव्य
कोदयितव्यौ
कोदयितव्याः
द्वितीया
कोदयितव्यम्
कोदयितव्यौ
कोदयितव्यान्
तृतीया
कोदयितव्येन
कोदयितव्याभ्याम्
कोदयितव्यैः
चतुर्थी
कोदयितव्याय
कोदयितव्याभ्याम्
कोदयितव्येभ्यः
पञ्चमी
कोदयितव्यात् / कोदयितव्याद्
कोदयितव्याभ्याम्
कोदयितव्येभ्यः
षष्ठी
कोदयितव्यस्य
कोदयितव्ययोः
कोदयितव्यानाम्
सप्तमी
कोदयितव्ये
कोदयितव्ययोः
कोदयितव्येषु
 
एक
द्वि
बहु
प्रथमा
कोदयितव्यः
कोदयितव्यौ
कोदयितव्याः
सम्बोधन
कोदयितव्य
कोदयितव्यौ
कोदयितव्याः
द्वितीया
कोदयितव्यम्
कोदयितव्यौ
कोदयितव्यान्
तृतीया
कोदयितव्येन
कोदयितव्याभ्याम्
कोदयितव्यैः
चतुर्थी
कोदयितव्याय
कोदयितव्याभ्याम्
कोदयितव्येभ्यः
पञ्चमी
कोदयितव्यात् / कोदयितव्याद्
कोदयितव्याभ्याम्
कोदयितव्येभ्यः
षष्ठी
कोदयितव्यस्य
कोदयितव्ययोः
कोदयितव्यानाम्
सप्तमी
कोदयितव्ये
कोदयितव्ययोः
कोदयितव्येषु


अन्याः