कोथितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कोथितव्यः
कोथितव्यौ
कोथितव्याः
सम्बोधन
कोथितव्य
कोथितव्यौ
कोथितव्याः
द्वितीया
कोथितव्यम्
कोथितव्यौ
कोथितव्यान्
तृतीया
कोथितव्येन
कोथितव्याभ्याम्
कोथितव्यैः
चतुर्थी
कोथितव्याय
कोथितव्याभ्याम्
कोथितव्येभ्यः
पञ्चमी
कोथितव्यात् / कोथितव्याद्
कोथितव्याभ्याम्
कोथितव्येभ्यः
षष्ठी
कोथितव्यस्य
कोथितव्ययोः
कोथितव्यानाम्
सप्तमी
कोथितव्ये
कोथितव्ययोः
कोथितव्येषु
 
एक
द्वि
बहु
प्रथमा
कोथितव्यः
कोथितव्यौ
कोथितव्याः
सम्बोधन
कोथितव्य
कोथितव्यौ
कोथितव्याः
द्वितीया
कोथितव्यम्
कोथितव्यौ
कोथितव्यान्
तृतीया
कोथितव्येन
कोथितव्याभ्याम्
कोथितव्यैः
चतुर्थी
कोथितव्याय
कोथितव्याभ्याम्
कोथितव्येभ्यः
पञ्चमी
कोथितव्यात् / कोथितव्याद्
कोथितव्याभ्याम्
कोथितव्येभ्यः
षष्ठी
कोथितव्यस्य
कोथितव्ययोः
कोथितव्यानाम्
सप्तमी
कोथितव्ये
कोथितव्ययोः
कोथितव्येषु


अन्याः