कोतव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कोतव्यः
कोतव्यौ
कोतव्याः
सम्बोधन
कोतव्य
कोतव्यौ
कोतव्याः
द्वितीया
कोतव्यम्
कोतव्यौ
कोतव्यान्
तृतीया
कोतव्येन
कोतव्याभ्याम्
कोतव्यैः
चतुर्थी
कोतव्याय
कोतव्याभ्याम्
कोतव्येभ्यः
पञ्चमी
कोतव्यात् / कोतव्याद्
कोतव्याभ्याम्
कोतव्येभ्यः
षष्ठी
कोतव्यस्य
कोतव्ययोः
कोतव्यानाम्
सप्तमी
कोतव्ये
कोतव्ययोः
कोतव्येषु
 
एक
द्वि
बहु
प्रथमा
कोतव्यः
कोतव्यौ
कोतव्याः
सम्बोधन
कोतव्य
कोतव्यौ
कोतव्याः
द्वितीया
कोतव्यम्
कोतव्यौ
कोतव्यान्
तृतीया
कोतव्येन
कोतव्याभ्याम्
कोतव्यैः
चतुर्थी
कोतव्याय
कोतव्याभ्याम्
कोतव्येभ्यः
पञ्चमी
कोतव्यात् / कोतव्याद्
कोतव्याभ्याम्
कोतव्येभ्यः
षष्ठी
कोतव्यस्य
कोतव्ययोः
कोतव्यानाम्
सप्तमी
कोतव्ये
कोतव्ययोः
कोतव्येषु


अन्याः