कोणितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कोणितव्यः
कोणितव्यौ
कोणितव्याः
सम्बोधन
कोणितव्य
कोणितव्यौ
कोणितव्याः
द्वितीया
कोणितव्यम्
कोणितव्यौ
कोणितव्यान्
तृतीया
कोणितव्येन
कोणितव्याभ्याम्
कोणितव्यैः
चतुर्थी
कोणितव्याय
कोणितव्याभ्याम्
कोणितव्येभ्यः
पञ्चमी
कोणितव्यात् / कोणितव्याद्
कोणितव्याभ्याम्
कोणितव्येभ्यः
षष्ठी
कोणितव्यस्य
कोणितव्ययोः
कोणितव्यानाम्
सप्तमी
कोणितव्ये
कोणितव्ययोः
कोणितव्येषु
 
एक
द्वि
बहु
प्रथमा
कोणितव्यः
कोणितव्यौ
कोणितव्याः
सम्बोधन
कोणितव्य
कोणितव्यौ
कोणितव्याः
द्वितीया
कोणितव्यम्
कोणितव्यौ
कोणितव्यान्
तृतीया
कोणितव्येन
कोणितव्याभ्याम्
कोणितव्यैः
चतुर्थी
कोणितव्याय
कोणितव्याभ्याम्
कोणितव्येभ्यः
पञ्चमी
कोणितव्यात् / कोणितव्याद्
कोणितव्याभ्याम्
कोणितव्येभ्यः
षष्ठी
कोणितव्यस्य
कोणितव्ययोः
कोणितव्यानाम्
सप्तमी
कोणितव्ये
कोणितव्ययोः
कोणितव्येषु


अन्याः