कोट शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कोटः
कोटौ
कोटाः
सम्बोधन
कोट
कोटौ
कोटाः
द्वितीया
कोटम्
कोटौ
कोटान्
तृतीया
कोटेन
कोटाभ्याम्
कोटैः
चतुर्थी
कोटाय
कोटाभ्याम्
कोटेभ्यः
पञ्चमी
कोटात् / कोटाद्
कोटाभ्याम्
कोटेभ्यः
षष्ठी
कोटस्य
कोटयोः
कोटानाम्
सप्तमी
कोटे
कोटयोः
कोटेषु
 
एक
द्वि
बहु
प्रथमा
कोटः
कोटौ
कोटाः
सम्बोधन
कोट
कोटौ
कोटाः
द्वितीया
कोटम्
कोटौ
कोटान्
तृतीया
कोटेन
कोटाभ्याम्
कोटैः
चतुर्थी
कोटाय
कोटाभ्याम्
कोटेभ्यः
पञ्चमी
कोटात् / कोटाद्
कोटाभ्याम्
कोटेभ्यः
षष्ठी
कोटस्य
कोटयोः
कोटानाम्
सप्तमी
कोटे
कोटयोः
कोटेषु


अन्याः