कोट्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कोट्यः
कोट्यौ
कोट्याः
सम्बोधन
कोट्य
कोट्यौ
कोट्याः
द्वितीया
कोट्यम्
कोट्यौ
कोट्यान्
तृतीया
कोट्येन
कोट्याभ्याम्
कोट्यैः
चतुर्थी
कोट्याय
कोट्याभ्याम्
कोट्येभ्यः
पञ्चमी
कोट्यात् / कोट्याद्
कोट्याभ्याम्
कोट्येभ्यः
षष्ठी
कोट्यस्य
कोट्ययोः
कोट्यानाम्
सप्तमी
कोट्ये
कोट्ययोः
कोट्येषु
 
एक
द्वि
बहु
प्रथमा
कोट्यः
कोट्यौ
कोट्याः
सम्बोधन
कोट्य
कोट्यौ
कोट्याः
द्वितीया
कोट्यम्
कोट्यौ
कोट्यान्
तृतीया
कोट्येन
कोट्याभ्याम्
कोट्यैः
चतुर्थी
कोट्याय
कोट्याभ्याम्
कोट्येभ्यः
पञ्चमी
कोट्यात् / कोट्याद्
कोट्याभ्याम्
कोट्येभ्यः
षष्ठी
कोट्यस्य
कोट्ययोः
कोट्यानाम्
सप्तमी
कोट्ये
कोट्ययोः
कोट्येषु


अन्याः