कोटित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कोटितः
कोटितौ
कोटिताः
सम्बोधन
कोटित
कोटितौ
कोटिताः
द्वितीया
कोटितम्
कोटितौ
कोटितान्
तृतीया
कोटितेन
कोटिताभ्याम्
कोटितैः
चतुर्थी
कोटिताय
कोटिताभ्याम्
कोटितेभ्यः
पञ्चमी
कोटितात् / कोटिताद्
कोटिताभ्याम्
कोटितेभ्यः
षष्ठी
कोटितस्य
कोटितयोः
कोटितानाम्
सप्तमी
कोटिते
कोटितयोः
कोटितेषु
 
एक
द्वि
बहु
प्रथमा
कोटितः
कोटितौ
कोटिताः
सम्बोधन
कोटित
कोटितौ
कोटिताः
द्वितीया
कोटितम्
कोटितौ
कोटितान्
तृतीया
कोटितेन
कोटिताभ्याम्
कोटितैः
चतुर्थी
कोटिताय
कोटिताभ्याम्
कोटितेभ्यः
पञ्चमी
कोटितात् / कोटिताद्
कोटिताभ्याम्
कोटितेभ्यः
षष्ठी
कोटितस्य
कोटितयोः
कोटितानाम्
सप्तमी
कोटिते
कोटितयोः
कोटितेषु


अन्याः