कोटयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कोटयितव्यः
कोटयितव्यौ
कोटयितव्याः
सम्बोधन
कोटयितव्य
कोटयितव्यौ
कोटयितव्याः
द्वितीया
कोटयितव्यम्
कोटयितव्यौ
कोटयितव्यान्
तृतीया
कोटयितव्येन
कोटयितव्याभ्याम्
कोटयितव्यैः
चतुर्थी
कोटयितव्याय
कोटयितव्याभ्याम्
कोटयितव्येभ्यः
पञ्चमी
कोटयितव्यात् / कोटयितव्याद्
कोटयितव्याभ्याम्
कोटयितव्येभ्यः
षष्ठी
कोटयितव्यस्य
कोटयितव्ययोः
कोटयितव्यानाम्
सप्तमी
कोटयितव्ये
कोटयितव्ययोः
कोटयितव्येषु
 
एक
द्वि
बहु
प्रथमा
कोटयितव्यः
कोटयितव्यौ
कोटयितव्याः
सम्बोधन
कोटयितव्य
कोटयितव्यौ
कोटयितव्याः
द्वितीया
कोटयितव्यम्
कोटयितव्यौ
कोटयितव्यान्
तृतीया
कोटयितव्येन
कोटयितव्याभ्याम्
कोटयितव्यैः
चतुर्थी
कोटयितव्याय
कोटयितव्याभ्याम्
कोटयितव्येभ्यः
पञ्चमी
कोटयितव्यात् / कोटयितव्याद्
कोटयितव्याभ्याम्
कोटयितव्येभ्यः
षष्ठी
कोटयितव्यस्य
कोटयितव्ययोः
कोटयितव्यानाम्
सप्तमी
कोटयितव्ये
कोटयितव्ययोः
कोटयितव्येषु


अन्याः