कोजितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कोजितव्यः
कोजितव्यौ
कोजितव्याः
सम्बोधन
कोजितव्य
कोजितव्यौ
कोजितव्याः
द्वितीया
कोजितव्यम्
कोजितव्यौ
कोजितव्यान्
तृतीया
कोजितव्येन
कोजितव्याभ्याम्
कोजितव्यैः
चतुर्थी
कोजितव्याय
कोजितव्याभ्याम्
कोजितव्येभ्यः
पञ्चमी
कोजितव्यात् / कोजितव्याद्
कोजितव्याभ्याम्
कोजितव्येभ्यः
षष्ठी
कोजितव्यस्य
कोजितव्ययोः
कोजितव्यानाम्
सप्तमी
कोजितव्ये
कोजितव्ययोः
कोजितव्येषु
 
एक
द्वि
बहु
प्रथमा
कोजितव्यः
कोजितव्यौ
कोजितव्याः
सम्बोधन
कोजितव्य
कोजितव्यौ
कोजितव्याः
द्वितीया
कोजितव्यम्
कोजितव्यौ
कोजितव्यान्
तृतीया
कोजितव्येन
कोजितव्याभ्याम्
कोजितव्यैः
चतुर्थी
कोजितव्याय
कोजितव्याभ्याम्
कोजितव्येभ्यः
पञ्चमी
कोजितव्यात् / कोजितव्याद्
कोजितव्याभ्याम्
कोजितव्येभ्यः
षष्ठी
कोजितव्यस्य
कोजितव्ययोः
कोजितव्यानाम्
सप्तमी
कोजितव्ये
कोजितव्ययोः
कोजितव्येषु


अन्याः