कोचितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कोचितव्यः
कोचितव्यौ
कोचितव्याः
सम्बोधन
कोचितव्य
कोचितव्यौ
कोचितव्याः
द्वितीया
कोचितव्यम्
कोचितव्यौ
कोचितव्यान्
तृतीया
कोचितव्येन
कोचितव्याभ्याम्
कोचितव्यैः
चतुर्थी
कोचितव्याय
कोचितव्याभ्याम्
कोचितव्येभ्यः
पञ्चमी
कोचितव्यात् / कोचितव्याद्
कोचितव्याभ्याम्
कोचितव्येभ्यः
षष्ठी
कोचितव्यस्य
कोचितव्ययोः
कोचितव्यानाम्
सप्तमी
कोचितव्ये
कोचितव्ययोः
कोचितव्येषु
 
एक
द्वि
बहु
प्रथमा
कोचितव्यः
कोचितव्यौ
कोचितव्याः
सम्बोधन
कोचितव्य
कोचितव्यौ
कोचितव्याः
द्वितीया
कोचितव्यम्
कोचितव्यौ
कोचितव्यान्
तृतीया
कोचितव्येन
कोचितव्याभ्याम्
कोचितव्यैः
चतुर्थी
कोचितव्याय
कोचितव्याभ्याम्
कोचितव्येभ्यः
पञ्चमी
कोचितव्यात् / कोचितव्याद्
कोचितव्याभ्याम्
कोचितव्येभ्यः
षष्ठी
कोचितव्यस्य
कोचितव्ययोः
कोचितव्यानाम्
सप्तमी
कोचितव्ये
कोचितव्ययोः
कोचितव्येषु


अन्याः