कोचक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कोचकः
कोचकौ
कोचकाः
सम्बोधन
कोचक
कोचकौ
कोचकाः
द्वितीया
कोचकम्
कोचकौ
कोचकान्
तृतीया
कोचकेन
कोचकाभ्याम्
कोचकैः
चतुर्थी
कोचकाय
कोचकाभ्याम्
कोचकेभ्यः
पञ्चमी
कोचकात् / कोचकाद्
कोचकाभ्याम्
कोचकेभ्यः
षष्ठी
कोचकस्य
कोचकयोः
कोचकानाम्
सप्तमी
कोचके
कोचकयोः
कोचकेषु
 
एक
द्वि
बहु
प्रथमा
कोचकः
कोचकौ
कोचकाः
सम्बोधन
कोचक
कोचकौ
कोचकाः
द्वितीया
कोचकम्
कोचकौ
कोचकान्
तृतीया
कोचकेन
कोचकाभ्याम्
कोचकैः
चतुर्थी
कोचकाय
कोचकाभ्याम्
कोचकेभ्यः
पञ्चमी
कोचकात् / कोचकाद्
कोचकाभ्याम्
कोचकेभ्यः
षष्ठी
कोचकस्य
कोचकयोः
कोचकानाम्
सप्तमी
कोचके
कोचकयोः
कोचकेषु


अन्याः