केव शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
केवः
केवौ
केवाः
सम्बोधन
केव
केवौ
केवाः
द्वितीया
केवम्
केवौ
केवान्
तृतीया
केवेन
केवाभ्याम्
केवैः
चतुर्थी
केवाय
केवाभ्याम्
केवेभ्यः
पञ्चमी
केवात् / केवाद्
केवाभ्याम्
केवेभ्यः
षष्ठी
केवस्य
केवयोः
केवानाम्
सप्तमी
केवे
केवयोः
केवेषु
 
एक
द्वि
बहु
प्रथमा
केवः
केवौ
केवाः
सम्बोधन
केव
केवौ
केवाः
द्वितीया
केवम्
केवौ
केवान्
तृतीया
केवेन
केवाभ्याम्
केवैः
चतुर्थी
केवाय
केवाभ्याम्
केवेभ्यः
पञ्चमी
केवात् / केवाद्
केवाभ्याम्
केवेभ्यः
षष्ठी
केवस्य
केवयोः
केवानाम्
सप्तमी
केवे
केवयोः
केवेषु


अन्याः