केवित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
केवितः
केवितौ
केविताः
सम्बोधन
केवित
केवितौ
केविताः
द्वितीया
केवितम्
केवितौ
केवितान्
तृतीया
केवितेन
केविताभ्याम्
केवितैः
चतुर्थी
केविताय
केविताभ्याम्
केवितेभ्यः
पञ्चमी
केवितात् / केविताद्
केविताभ्याम्
केवितेभ्यः
षष्ठी
केवितस्य
केवितयोः
केवितानाम्
सप्तमी
केविते
केवितयोः
केवितेषु
 
एक
द्वि
बहु
प्रथमा
केवितः
केवितौ
केविताः
सम्बोधन
केवित
केवितौ
केविताः
द्वितीया
केवितम्
केवितौ
केवितान्
तृतीया
केवितेन
केविताभ्याम्
केवितैः
चतुर्थी
केविताय
केविताभ्याम्
केवितेभ्यः
पञ्चमी
केवितात् / केविताद्
केविताभ्याम्
केवितेभ्यः
षष्ठी
केवितस्य
केवितयोः
केवितानाम्
सप्तमी
केविते
केवितयोः
केवितेषु


अन्याः