केवल शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
केवलः
केवलौ
केवलाः
सम्बोधन
केवल
केवलौ
केवलाः
द्वितीया
केवलम्
केवलौ
केवलान्
तृतीया
केवलेन
केवलाभ्याम्
केवलैः
चतुर्थी
केवलाय
केवलाभ्याम्
केवलेभ्यः
पञ्चमी
केवलात् / केवलाद्
केवलाभ्याम्
केवलेभ्यः
षष्ठी
केवलस्य
केवलयोः
केवलानाम्
सप्तमी
केवले
केवलयोः
केवलेषु
 
एक
द्वि
बहु
प्रथमा
केवलः
केवलौ
केवलाः
सम्बोधन
केवल
केवलौ
केवलाः
द्वितीया
केवलम्
केवलौ
केवलान्
तृतीया
केवलेन
केवलाभ्याम्
केवलैः
चतुर्थी
केवलाय
केवलाभ्याम्
केवलेभ्यः
पञ्चमी
केवलात् / केवलाद्
केवलाभ्याम्
केवलेभ्यः
षष्ठी
केवलस्य
केवलयोः
केवलानाम्
सप्तमी
केवले
केवलयोः
केवलेषु


अन्याः