केल्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
केल्यः
केल्यौ
केल्याः
सम्बोधन
केल्य
केल्यौ
केल्याः
द्वितीया
केल्यम्
केल्यौ
केल्यान्
तृतीया
केल्येन
केल्याभ्याम्
केल्यैः
चतुर्थी
केल्याय
केल्याभ्याम्
केल्येभ्यः
पञ्चमी
केल्यात् / केल्याद्
केल्याभ्याम्
केल्येभ्यः
षष्ठी
केल्यस्य
केल्ययोः
केल्यानाम्
सप्तमी
केल्ये
केल्ययोः
केल्येषु
 
एक
द्वि
बहु
प्रथमा
केल्यः
केल्यौ
केल्याः
सम्बोधन
केल्य
केल्यौ
केल्याः
द्वितीया
केल्यम्
केल्यौ
केल्यान्
तृतीया
केल्येन
केल्याभ्याम्
केल्यैः
चतुर्थी
केल्याय
केल्याभ्याम्
केल्येभ्यः
पञ्चमी
केल्यात् / केल्याद्
केल्याभ्याम्
केल्येभ्यः
षष्ठी
केल्यस्य
केल्ययोः
केल्यानाम्
सप्तमी
केल्ये
केल्ययोः
केल्येषु


अन्याः