केलितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
केलितव्यः
केलितव्यौ
केलितव्याः
सम्बोधन
केलितव्य
केलितव्यौ
केलितव्याः
द्वितीया
केलितव्यम्
केलितव्यौ
केलितव्यान्
तृतीया
केलितव्येन
केलितव्याभ्याम्
केलितव्यैः
चतुर्थी
केलितव्याय
केलितव्याभ्याम्
केलितव्येभ्यः
पञ्चमी
केलितव्यात् / केलितव्याद्
केलितव्याभ्याम्
केलितव्येभ्यः
षष्ठी
केलितव्यस्य
केलितव्ययोः
केलितव्यानाम्
सप्तमी
केलितव्ये
केलितव्ययोः
केलितव्येषु
 
एक
द्वि
बहु
प्रथमा
केलितव्यः
केलितव्यौ
केलितव्याः
सम्बोधन
केलितव्य
केलितव्यौ
केलितव्याः
द्वितीया
केलितव्यम्
केलितव्यौ
केलितव्यान्
तृतीया
केलितव्येन
केलितव्याभ्याम्
केलितव्यैः
चतुर्थी
केलितव्याय
केलितव्याभ्याम्
केलितव्येभ्यः
पञ्चमी
केलितव्यात् / केलितव्याद्
केलितव्याभ्याम्
केलितव्येभ्यः
षष्ठी
केलितव्यस्य
केलितव्ययोः
केलितव्यानाम्
सप्तमी
केलितव्ये
केलितव्ययोः
केलितव्येषु


अन्याः