केलनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
केलनीयः
केलनीयौ
केलनीयाः
सम्बोधन
केलनीय
केलनीयौ
केलनीयाः
द्वितीया
केलनीयम्
केलनीयौ
केलनीयान्
तृतीया
केलनीयेन
केलनीयाभ्याम्
केलनीयैः
चतुर्थी
केलनीयाय
केलनीयाभ्याम्
केलनीयेभ्यः
पञ्चमी
केलनीयात् / केलनीयाद्
केलनीयाभ्याम्
केलनीयेभ्यः
षष्ठी
केलनीयस्य
केलनीययोः
केलनीयानाम्
सप्तमी
केलनीये
केलनीययोः
केलनीयेषु
 
एक
द्वि
बहु
प्रथमा
केलनीयः
केलनीयौ
केलनीयाः
सम्बोधन
केलनीय
केलनीयौ
केलनीयाः
द्वितीया
केलनीयम्
केलनीयौ
केलनीयान्
तृतीया
केलनीयेन
केलनीयाभ्याम्
केलनीयैः
चतुर्थी
केलनीयाय
केलनीयाभ्याम्
केलनीयेभ्यः
पञ्चमी
केलनीयात् / केलनीयाद्
केलनीयाभ्याम्
केलनीयेभ्यः
षष्ठी
केलनीयस्य
केलनीययोः
केलनीयानाम्
सप्तमी
केलनीये
केलनीययोः
केलनीयेषु


अन्याः