केतव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
केतव्यः
केतव्यौ
केतव्याः
सम्बोधन
केतव्य
केतव्यौ
केतव्याः
द्वितीया
केतव्यम्
केतव्यौ
केतव्यान्
तृतीया
केतव्येन
केतव्याभ्याम्
केतव्यैः
चतुर्थी
केतव्याय
केतव्याभ्याम्
केतव्येभ्यः
पञ्चमी
केतव्यात् / केतव्याद्
केतव्याभ्याम्
केतव्येभ्यः
षष्ठी
केतव्यस्य
केतव्ययोः
केतव्यानाम्
सप्तमी
केतव्ये
केतव्ययोः
केतव्येषु
 
एक
द्वि
बहु
प्रथमा
केतव्यः
केतव्यौ
केतव्याः
सम्बोधन
केतव्य
केतव्यौ
केतव्याः
द्वितीया
केतव्यम्
केतव्यौ
केतव्यान्
तृतीया
केतव्येन
केतव्याभ्याम्
केतव्यैः
चतुर्थी
केतव्याय
केतव्याभ्याम्
केतव्येभ्यः
पञ्चमी
केतव्यात् / केतव्याद्
केतव्याभ्याम्
केतव्येभ्यः
षष्ठी
केतव्यस्य
केतव्ययोः
केतव्यानाम्
सप्तमी
केतव्ये
केतव्ययोः
केतव्येषु


अन्याः