केट शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
केटः
केटौ
केटाः
सम्बोधन
केट
केटौ
केटाः
द्वितीया
केटम्
केटौ
केटान्
तृतीया
केटेन
केटाभ्याम्
केटैः
चतुर्थी
केटाय
केटाभ्याम्
केटेभ्यः
पञ्चमी
केटात् / केटाद्
केटाभ्याम्
केटेभ्यः
षष्ठी
केटस्य
केटयोः
केटानाम्
सप्तमी
केटे
केटयोः
केटेषु
 
एक
द्वि
बहु
प्रथमा
केटः
केटौ
केटाः
सम्बोधन
केट
केटौ
केटाः
द्वितीया
केटम्
केटौ
केटान्
तृतीया
केटेन
केटाभ्याम्
केटैः
चतुर्थी
केटाय
केटाभ्याम्
केटेभ्यः
पञ्चमी
केटात् / केटाद्
केटाभ्याम्
केटेभ्यः
षष्ठी
केटस्य
केटयोः
केटानाम्
सप्तमी
केटे
केटयोः
केटेषु