केट्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
केट्यः
केट्यौ
केट्याः
सम्बोधन
केट्य
केट्यौ
केट्याः
द्वितीया
केट्यम्
केट्यौ
केट्यान्
तृतीया
केट्येन
केट्याभ्याम्
केट्यैः
चतुर्थी
केट्याय
केट्याभ्याम्
केट्येभ्यः
पञ्चमी
केट्यात् / केट्याद्
केट्याभ्याम्
केट्येभ्यः
षष्ठी
केट्यस्य
केट्ययोः
केट्यानाम्
सप्तमी
केट्ये
केट्ययोः
केट्येषु
 
एक
द्वि
बहु
प्रथमा
केट्यः
केट्यौ
केट्याः
सम्बोधन
केट्य
केट्यौ
केट्याः
द्वितीया
केट्यम्
केट्यौ
केट्यान्
तृतीया
केट्येन
केट्याभ्याम्
केट्यैः
चतुर्थी
केट्याय
केट्याभ्याम्
केट्येभ्यः
पञ्चमी
केट्यात् / केट्याद्
केट्याभ्याम्
केट्येभ्यः
षष्ठी
केट्यस्य
केट्ययोः
केट्यानाम्
सप्तमी
केट्ये
केट्ययोः
केट्येषु


अन्याः