कृष शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कृषः
कृषौ
कृषाः
सम्बोधन
कृष
कृषौ
कृषाः
द्वितीया
कृषम्
कृषौ
कृषान्
तृतीया
कृषेण
कृषाभ्याम्
कृषैः
चतुर्थी
कृषाय
कृषाभ्याम्
कृषेभ्यः
पञ्चमी
कृषात् / कृषाद्
कृषाभ्याम्
कृषेभ्यः
षष्ठी
कृषस्य
कृषयोः
कृषाणाम्
सप्तमी
कृषे
कृषयोः
कृषेषु
 
एक
द्वि
बहु
प्रथमा
कृषः
कृषौ
कृषाः
सम्बोधन
कृष
कृषौ
कृषाः
द्वितीया
कृषम्
कृषौ
कृषान्
तृतीया
कृषेण
कृषाभ्याम्
कृषैः
चतुर्थी
कृषाय
कृषाभ्याम्
कृषेभ्यः
पञ्चमी
कृषात् / कृषाद्
कृषाभ्याम्
कृषेभ्यः
षष्ठी
कृषस्य
कृषयोः
कृषाणाम्
सप्तमी
कृषे
कृषयोः
कृषेषु


अन्याः