कृष् धातुरूपाणि - कृषँ विलेखने - तुदादिः - कर्तरि प्रयोगः


 
 

लट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
कृषति
कृषतः
कृषन्ति
मध्यम
कृषसि
कृषथः
कृषथ
उत्तम
कृषामि
कृषावः
कृषामः
 

लट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
कृषते
कृषेते
कृषन्ते
मध्यम
कृषसे
कृषेथे
कृषध्वे
उत्तम
कृषे
कृषावहे
कृषामहे
 

लिट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
चकर्ष
चकृषतुः
चकृषुः
मध्यम
चकर्षिथ
चकृषथुः
चकृष
उत्तम
चकर्ष
चकृषिव
चकृषिम
 

लिट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
चकृषे
चकृषाते
चकृषिरे
मध्यम
चकृषिषे
चकृषाथे
चकृषिध्वे
उत्तम
चकृषे
चकृषिवहे
चकृषिमहे
 

लुट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
क्रष्टा / कर्ष्टा
क्रष्टारौ / कर्ष्टारौ
क्रष्टारः / कर्ष्टारः
मध्यम
क्रष्टासि / कर्ष्टासि
क्रष्टास्थः / कर्ष्टास्थः
क्रष्टास्थ / कर्ष्टास्थ
उत्तम
क्रष्टास्मि / कर्ष्टास्मि
क्रष्टास्वः / कर्ष्टास्वः
क्रष्टास्मः / कर्ष्टास्मः
 

लुट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
क्रष्टा / कर्ष्टा
क्रष्टारौ / कर्ष्टारौ
क्रष्टारः / कर्ष्टारः
मध्यम
क्रष्टासे / कर्ष्टासे
क्रष्टासाथे / कर्ष्टासाथे
क्रष्टाध्वे / कर्ष्टाध्वे
उत्तम
क्रष्टाहे / कर्ष्टाहे
क्रष्टास्वहे / कर्ष्टास्वहे
क्रष्टास्महे / कर्ष्टास्महे
 

लृट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
क्रक्ष्यति / कर्क्ष्यति
क्रक्ष्यतः / कर्क्ष्यतः
क्रक्ष्यन्ति / कर्क्ष्यन्ति
मध्यम
क्रक्ष्यसि / कर्क्ष्यसि
क्रक्ष्यथः / कर्क्ष्यथः
क्रक्ष्यथ / कर्क्ष्यथ
उत्तम
क्रक्ष्यामि / कर्क्ष्यामि
क्रक्ष्यावः / कर्क्ष्यावः
क्रक्ष्यामः / कर्क्ष्यामः
 

लृट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
क्रक्ष्यते / कर्क्ष्यते
क्रक्ष्येते / कर्क्ष्येते
क्रक्ष्यन्ते / कर्क्ष्यन्ते
मध्यम
क्रक्ष्यसे / कर्क्ष्यसे
क्रक्ष्येथे / कर्क्ष्येथे
क्रक्ष्यध्वे / कर्क्ष्यध्वे
उत्तम
क्रक्ष्ये / कर्क्ष्ये
क्रक्ष्यावहे / कर्क्ष्यावहे
क्रक्ष्यामहे / कर्क्ष्यामहे
 

लोट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
कृषतात् / कृषताद् / कृषतु
कृषताम्
कृषन्तु
मध्यम
कृषतात् / कृषताद् / कृष
कृषतम्
कृषत
उत्तम
कृषाणि
कृषाव
कृषाम
 

लोट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
कृषताम्
कृषेताम्
कृषन्ताम्
मध्यम
कृषस्व
कृषेथाम्
कृषध्वम्
उत्तम
कृषै
कृषावहै
कृषामहै
 

लङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अकृषत् / अकृषद्
अकृषताम्
अकृषन्
मध्यम
अकृषः
अकृषतम्
अकृषत
उत्तम
अकृषम्
अकृषाव
अकृषाम
 

लङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अकृषत
अकृषेताम्
अकृषन्त
मध्यम
अकृषथाः
अकृषेथाम्
अकृषध्वम्
उत्तम
अकृषे
अकृषावहि
अकृषामहि
 

विधिलिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
कृषेत् / कृषेद्
कृषेताम्
कृषेयुः
मध्यम
कृषेः
कृषेतम्
कृषेत
उत्तम
कृषेयम्
कृषेव
कृषेम
 

विधिलिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
कृषेत
कृषेयाताम्
कृषेरन्
मध्यम
कृषेथाः
कृषेयाथाम्
कृषेध्वम्
उत्तम
कृषेय
कृषेवहि
कृषेमहि
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
कृष्यात् / कृष्याद्
कृष्यास्ताम्
कृष्यासुः
मध्यम
कृष्याः
कृष्यास्तम्
कृष्यास्त
उत्तम
कृष्यासम्
कृष्यास्व
कृष्यास्म
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
कृक्षीष्ट
कृक्षीयास्ताम्
कृक्षीरन्
मध्यम
कृक्षीष्ठाः
कृक्षीयास्थाम्
कृक्षीध्वम्
उत्तम
कृक्षीय
कृक्षीवहि
कृक्षीमहि
 

लुङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अक्राक्षीत् / अक्राक्षीद् / अकार्क्षीत् / अकार्क्षीद् / अकृक्षत् / अकृक्षद्
अक्राष्टाम् / अकार्ष्टाम् / अकृक्षताम्
अक्राक्षुः / अकार्क्षुः / अकृक्षन्
मध्यम
अक्राक्षीः / अकार्क्षीः / अकृक्षः
अक्राष्टम् / अकार्ष्टम् / अकृक्षतम्
अक्राष्ट / अकार्ष्ट / अकृक्षत
उत्तम
अक्राक्षम् / अकार्क्षम् / अकृक्षम्
अक्राक्ष्व / अकार्क्ष्व / अकृक्षाव
अक्राक्ष्म / अकार्क्ष्म / अकृक्षाम
 

लुङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अकृष्ट / अकृक्षत
अकृक्षाताम्
अकृक्षत / अकृक्षन्त
मध्यम
अकृष्ठाः / अकृक्षथाः
अकृक्षाथाम्
अकृड्ढ्वम् / अकृक्षध्वम्
उत्तम
अकृक्षि
अकृक्ष्वहि / अकृक्षावहि
अकृक्ष्महि / अकृक्षामहि
 

लृङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अक्रक्ष्यत् / अक्रक्ष्यद् / अकर्क्ष्यत् / अकर्क्ष्यद्
अक्रक्ष्यताम् / अकर्क्ष्यताम्
अक्रक्ष्यन् / अकर्क्ष्यन्
मध्यम
अक्रक्ष्यः / अकर्क्ष्यः
अक्रक्ष्यतम् / अकर्क्ष्यतम्
अक्रक्ष्यत / अकर्क्ष्यत
उत्तम
अक्रक्ष्यम् / अकर्क्ष्यम्
अक्रक्ष्याव / अकर्क्ष्याव
अक्रक्ष्याम / अकर्क्ष्याम
 

लृङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अक्रक्ष्यत / अकर्क्ष्यत
अक्रक्ष्येताम् / अकर्क्ष्येताम्
अक्रक्ष्यन्त / अकर्क्ष्यन्त
मध्यम
अक्रक्ष्यथाः / अकर्क्ष्यथाः
अक्रक्ष्येथाम् / अकर्क्ष्येथाम्
अक्रक्ष्यध्वम् / अकर्क्ष्यध्वम्
उत्तम
अक्रक्ष्ये / अकर्क्ष्ये
अक्रक्ष्यावहि / अकर्क्ष्यावहि
अक्रक्ष्यामहि / अकर्क्ष्यामहि