कृष्णवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कृष्णवत् / कृष्णवद्
कृष्णवती
कृष्णवन्ति
सम्बोधन
कृष्णवत् / कृष्णवद्
कृष्णवती
कृष्णवन्ति
द्वितीया
कृष्णवत् / कृष्णवद्
कृष्णवती
कृष्णवन्ति
तृतीया
कृष्णवता
कृष्णवद्भ्याम्
कृष्णवद्भिः
चतुर्थी
कृष्णवते
कृष्णवद्भ्याम्
कृष्णवद्भ्यः
पञ्चमी
कृष्णवतः
कृष्णवद्भ्याम्
कृष्णवद्भ्यः
षष्ठी
कृष्णवतः
कृष्णवतोः
कृष्णवताम्
सप्तमी
कृष्णवति
कृष्णवतोः
कृष्णवत्सु
 
एक
द्वि
बहु
प्रथमा
कृष्णवत् / कृष्णवद्
कृष्णवती
कृष्णवन्ति
सम्बोधन
कृष्णवत् / कृष्णवद्
कृष्णवती
कृष्णवन्ति
द्वितीया
कृष्णवत् / कृष्णवद्
कृष्णवती
कृष्णवन्ति
तृतीया
कृष्णवता
कृष्णवद्भ्याम्
कृष्णवद्भिः
चतुर्थी
कृष्णवते
कृष्णवद्भ्याम्
कृष्णवद्भ्यः
पञ्चमी
कृष्णवतः
कृष्णवद्भ्याम्
कृष्णवद्भ्यः
षष्ठी
कृष्णवतः
कृष्णवतोः
कृष्णवताम्
सप्तमी
कृष्णवति
कृष्णवतोः
कृष्णवत्सु


अन्याः